ग्रन्थ परीक्षा भाग १ | Granth-pariksha Volume-1

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Granth-pariksha Volume-1 by नाथूराम प्रेमी - Nathuram Premi

लेखक के बारे में अधिक जानकारी :

No Information available about नाथूराम प्रेमी - Nathuram Premi

Add Infomation AboutNathuram Premi

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
उमसास्थामि- क्रावका चार १ २--ज्ञानं पूजां कुल जाति वरमृद्धि तपो वपुः । পি ঞ ¢ अष्टाचाधित्यमानित्वै स्पचमाहुगतस्मयाः ५ २५ ॥ --रत्नकरंड श्रा० ज्ञानं पूजां कटं जाति वद्टमद्धं तपो वपुः। अष्ठावाधित्यमानित्वं गतद्पा मदं विदुः + ८५ ॥ --उमा० श्राण ३--दर्शनाश्वरणाद्वापिं चलतां धर्मवत्सलः । भत्यवस्थापनं प्राक्तेः स्थितीकरणसुच्यते ॥ १६ ॥ -रत्नकरण्ड० श्रा दर्शनज्ञानचारित्रतयाद्धएस्य जाल्मिनः 1 प्रत्यवस्थापनं तज्ञाः स्थितीकरणमृचिरे ॥ ५८॥ --उमा० সাও ४--ख्वयूथ्यान्धरतिसक्लावसनाथापेतकैतवा । * प्रतिपत्तियथायोग्यं वात्सल्यमभिरूप्यते ॥ १७॥ --रत्नकरण्ड ० श्रा० * साधूनां साधुबूत्तीनां सागाराणां सधर्मिणाम्‌ । प्रतिपत्तियंथायोग्यं तश्नीचोत्सल्यमुच्चते ॥ ६३ ॥ नैः রং भ --उमा० श्रा० ५--सम्यग्न्नानं कार्यं सम्वक्त्वं कारणं वदन्ति जिनाः । ज्ञानाराधनमिष्ठं सम्यक्त्वानंतरं तस्मात्‌ ॥ ३३ ॥ क --पुरुषा्थसिद्धन्ु | से स पायः # यह पृर्वाधे “स्वथूथ्यान्प्रति ” इस इतनेही पदका अर्थ मादम होता है।' शेप 'सद्भावसनाथा,.” इत्यादि गौरवान्वित पदका इसमें भाव भी नहीं भाया १३




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now