भावसंग्रहादि: | Bhavsangrahhaadi

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhavsangrahhaadi  by पन्नालाल सोनी -Pannalal Soni

लेखक के बारे में अधिक जानकारी :

No Information available about पन्नालाल सोनी -Pannalal Soni

Add Infomation AboutPannalal Soni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
भावसंग्रह: । २ ५ ~^ 3त5रर [0 0 अउदइउ परिणामिड खयरवसमिउ तहा उवस्तमो खडओ । रए पंच पहाणा भावा जीवाण होति जियलोए ॥ ८ ॥ ओऔदयिकः पारिणामिकः क्षायोपशमिकस्तथौपशमिक: क्षायिकः | एते पंच प्रधाना. मावा जीवानां भवन्ति जीवलोके ॥ ते चियं प्रललायभया चउदहगुणराणणासया मणिया । छहिखण उदय उवसम खयउवसम खरं हु कम्मस्स ॥९॥ ते एव पर्यायगताशतु्दैशयुणस्थाननामका भणित्ताः | ভজ্লা उदयसुपक्षमं क्षयोपरामं क्षयं हि कर्मणः ॥ भिच्छा सासण मिस्सो अविरियसम्मो य देसविरदो य। विरभो पमत्त इयरो अपुव्व अणियटिं सुहमो य ॥ १०॥ मिथ्यात्वं सासादनं मिश्रं अविरतसम्यक्त्वं च देदाविरतं च । विरतं प्रमत्तं इतरदप््वमनिव्रत्ति सूक्ष्म च । उवसंतखीणमोहे सजोहकेवङिनिणो अजोगी यँ । ए चउदस शुणठाणा कमेण सिद्धां य णायव्वां ॥ ११॥ १ णद्‌ चेअ चिच एवार्थे 1२य.ख) ३ अजोई्ओ. ख। ४ सिद्धा मुणे- यन्वा ख । ५ अस्मादप्रे न्याख्येयं गाधासूष्रद्रयस्य ख-पुस्तके- अस्य चठुदशगुणस्यानघ्य विवरणा क्रियते, मिच्छा-मिथ्यात्गुणस्थानं १। सासण-सासादनगुणस्थानं २ । मिस्सो-मिश्रयुणस्थानं ३! अनिरियसम्मो- अविरतक्तम्यग्षटिगुणस्थानं, त्थं १ सम्यक्तवमस्त त्रतं नास्ति ४। देषविरभो य-विरताविरत इत्यर्थ:, तत्कर्थ ? स्थावरप्रवृत्तित्नसनिद्ृत्तिरित्यर्थ:, एफ्रेशविरत- भ्रावकुगस्यानं ५1 विरया पमत्त इति कोऽर्थः यतित्वे स्यपि आ समन्तात्‌ : पंचद्शअमाद्सहित इत्यर्थं इति गुणस्थानं षष्ठं ६ । ।इयरो-अग्रमत्तः पंशदशश्रमाद- रहितो मदान्‌ यतिरिप्यर्थं इति सप्तयुणस्थानं ७। अपुव्व-अपूर्वंकरणनामगुण- कथानं ८ 1 अगियद्ि-अनिटत्तिनामपुणस्थानं तस्मिन्‌ युणस्थाने व्याणैवनाऽरिति




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now