सिद्धान्तसारादिसंग्रह | Siddhant Saradi Sangrah

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Siddhant Saradi Sangrah by पन्नालाल सोनी -Pannalal Soni

लेखक के बारे में अधिक जानकारी :

No Information available about पन्नालाल सोनी -Pannalal Soni

Add Infomation AboutPannalal Soni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
१५ शद्फापनमयदीपिष्ट पल्योपमधिधेश्च यः । चारित्रद्ुद्धित पसब्धतुखिद्ाददात्मनः # ७६ संश्शयिवद्‌ नविदारणमपशब्दसुखण्डनं परं तकं । सखर्वनि्णंयं वरस्व रूपसं बोधिनी वृत्तिम्‌ ॥ ७७ अशभ्यात्मपद्यचसि स्वाथीपूचंसर्वतोमद्रम्‌ । योऽङृतसश्याकरणं चिन्तामणिनामधेयं च ॥ ७८ छत येनांगप्रश्तिः सर्वा इगथोप्ररूपिका । स्तोन्राणि च पवित्राणि षड्वादाः भीजिनेहिनां ॥ ७२, तेन भीद्युभचन्द्रदेवविदुषा सत्पाण्डवानां परम्‌ । पुभ्यर्दुण्ययुराणमन्न सुकरं चाकारि प्रीत्या महत्‌ ॥ ८० भ्रीमद्धिक्रममूपतर्दिंकहते स्पष्टाष्टसंख्ये शते रम्येऽष्टाधिकवत्सरे सुखकरे माद्रे दितीयतिथी । श्रीमद्वाग्बरनिचंतीदमतुरे धीशाकवारे पुरे भीमञ्ी दुरुषाभिधे विरचितं स्थेया राणं चिरम्‌ ॥ ८६ अर्थात्‌ पाण्डवपुराणके कर्ता झुभचन्द्राचायके बनाये हुए नीचे ढिखे प्रन्थ १ चेन्दभमचरित, २ पृद्मनाभचरित, ३ जीवघरचरित, ४ चन्दनाकथा, ५ नन्दीश्वरकथा, ६ आक्षाधरकृत अचौ ( नित्यमहोद्योत ) कौ टीका, ७ न्रिंशल- दुर्विश्चतिपूजापठ, ८ सिद्धचक्रव्रतपूजा, ९ सरस्वतीपूजा, १० चिन्तामणियंत्र- पूजा, ११ क्मेदहन विधान, १२ गणधरबरल्यपूजा, १३ ( बादिराजङ्ृत ) पाश्च. नाथक्ाव्यषी पंजिश्य टीश्च,* १४ पत्यत्रतोद्यापन, १५ चतुल्िंशदधिकद्वादश शतोयापनं ( १२३४ तता उद्यापनं ), १६ संशशयिवद्न विदारण ( उवेताम्बर- मतखण्डन ), १७ अपक्चम्दखण्डन, १८ तत्त्वनिर्णय, १९ स्वरूपसम्बोधन- ( अकटेकदवङृत ? > की इत्ति, २० अध्यात्मपथरीका, २१ स्वेतोमद, २२ चिन्तामणि नामकः भकरतन्याकरण, २३ अंगप्रज्नप्ति, २४ भनेकस्तोत्र, २५ षडवाद गौर पाण्डव {राण । # यद्‌ भन्थ स्वगाय सेठ माणिकचन्दजीके. प्रन्थभाण्डारमें मौजूद है । ९ यह्‌ प्रन्थ भाणिकचन्श्परन्यमालार्मे प्रकाश्चित होनेवाखा है ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now