सूक्तित्रिवेणी | Suktitriveni

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Suktitriveni by उपाध्याय अमरमुनि - Upadhyay Amarmuni

लेखक के बारे में अधिक जानकारी :

No Information available about उपाध्याय अमर मुनि - Upadhyay Amar Muni

Add Infomation AboutUpadhyay Amar Muni

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
२६. २७. नद, ९९. ३०. ३१. ३९. ३३. दे, उस्सूरतेय्या परदारसेवा, केरण्पसवो च भनत्थता च । पापा च भिता सुकदरियता च, एते छ ठाना पुरिसं धंसयन्ति ॥ निहीनसेवी नं च बुदसेवी, निहीयते कालपक्खे व चन्दो, न दिवा सोप्पसीलेन, रत्तिमुट्‌ ठानदेस्सिना । निच्तं मत्तेन सोण्डेन, सक्का भ्रावसितु घर । प्रतिंसीतं भ्रतिखण्हं, भ्रतिसायमिदं भ्रहूु। इति विस्सदट्‌ठकम्मन्ते, अत्या ग्रच्चेन्ति मावे ॥ योध सीतं च उण्ट्‌ च, तिरा भिय्यो न मञ्ञति। करं पुरिसकिच्चानि, सो सुखं न विहायति ॥ सम्पुखास्सं बण्णं भासति । परम्भूखास्व भवण्णं भासति । ` उपकारको मित्तो सुहृदो वेदितव्बो, समानसुखदुक्लो सुहदो वेदितव्वो । पण्डितो सीलसंपन्नो, जलं मम्मी व भासति । भोगे संहुरमानस्स, भमरस्स इरीयतो । भोगा संनिचयं यन्ति, वम्मिकोवुपश्वीयति । किति वेशौ -- ३।८।२ न प} दर -२३१८।२ नदे।८।1२ २1 = 1२ ---३।५।३ ~~ । ८४ --~३े ८ ~ ३१५१ इ




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now