मल्लिनाथचरित्रम् | The Mallinatha Charitra

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
The Mallinatha Charitra  by हरगोविन्ददास - Hargovind Das

लेखक के बारे में अधिक जानकारी :

No Information available about हरगोविन्ददास - Hargovind Das

Add Infomation AboutHargovind Das

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
परिकतननाथमहाकाव्ये- विक्रमेककथाव्यासअन्द्रहासो ममोज्ज्बलः | सकल्मपाणां तद्गाचामाचारं शोधयिष्याति ॥ ५९ ॥ इत्युक्तवति सत्यस्मिन्‌ रत्रचन्द्रोऽबदत्तथा । युश्च घाते तथा चक्रे योगिनाऽन्योऽप्यवश्वयत्‌॥ ६० ॥ कापारिकपरहारेऽय वितथे रन्रचन्द्रमाः। तदायुःकमरं खडगधारांद्युभिरमीख्यत्‌ ॥ ६१॥ विच्छिद्य बन्धसम्बन्धं परमबन्धं पपश्चयन्‌ । छवाच कन्यक मेनां कुतस्त्वं कास्ययं च कः ?॥ ६२॥ तद्वीक्ष्य जातमन्दाक्षा पश्माक्षी साउब्नवीदिति । समस्ति नगरी चम्पा गतकम्पा रिपुव्रनात्‌ ॥ ६३ ॥ तस्यां भूमिपतिः शङ्खः शङ्कशयश्रगुणोज्ञ्वलः । থবান पद्मरेखेति तस्य देवी पतिव्रता ॥ ६४ तयोर भूवं तनया नाज्नाऽदं प्ररोचना । उन्मथ्य बाल्यपाथोर्षि प्रपन्ना योवनश्रियम्‌ ॥ ६५॥ मोहूसिक शुभ नाम शुभाशुभविश्ारदम्‌ । अन्येद्ुः शह्नभूपालः पर्यपूच्छत्‌ कछानिषधिम ॥ ६६ ॥ को नामास्याः पतिभोवी रूपेण बयसा समः । खेचरः क्षितिचारी वा विचिन्त्य मब कथ्यताम्‌ ।६७॥ अभ्यधाद्थ देवः सम्यगाङ्ञानबलेन सः | कुरुदेशे पुरे चन्द्राभिधाने सबह्मिकेतने ॥ ६८ ॥ सरुभूतेः सुती रन्नचन्द्रस्त्द्राविर्बाज्स्तः । परिणेष्यति ते पुश रोहिणीमिव चन्द्रमाः ॥ ६९॥ एवं शुभमिरः श्रुत्वा मित्र भूतिं पुरोषसम्‌ । षरीतु रक्रचनदरं स्म प्रहिणोति महीपतिः ॥ ७०॥ इति कापालिकोऽप्येष ऋाखूकान्तर व्िनीम्‌ः । ष्टा मां ृष्मेः पतरः ऋीडन्तीं ससख जनाम्‌ ॥७१॥




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now