सूक्त चयन | Sukt Chayan

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Sukt Chayan by मुनि ज्ञान - Muni Gyan

लेखक के बारे में अधिक जानकारी :

No Information available about मुनि ज्ञान - Muni Gyan

Add Infomation AboutMuni Gyan

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
152. |यस्मिन्‌ देशे न सम्मानो न वृत्तिर्नच बान्धवः | न च विद्यागमः कश्चित्‌ त्तं देशं परिवर्जयेत्‌ || अनुष्ठुप्‌ 67 153. 1यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः | यस्यार्था: स पुमान्‌ लोके यस्यार्थ: स हि पण्डित:।। अनुष्टुप्‌ 73 154. यदि स्यात्‌ पावकः शीत: प्रोष्णो वा शशला छनः । स्त्रीणां तदा सतीत्वं स्यात्‌ यदि स्यात्‌ दुर्जनो हितः।। । अनुष्टुप्‌ 99 155. ।यां चिन्तयामि सत्ततं मयि सा विरक्‍्ता | साप्यन्यमिच्छति जनं स जनोषन्यसक्तः | अस्मत्‌ कूते च परितुष्यति काचिदन्या । धक्‌ तां च तं च मदन च इमां च मां च ॥। बसनन्‍्त तिलका 105 - 156. येषां न विद्या न तपो न दानम्‌ ज्ञानं न शीलं न गुणो न धर्म: ते मर्त्य लोके भुविभार भूताः मनुष्य रूपेण मृगाः चरन्ति || उपजाति 113 157. |यद्‌ धात्रा निजभाल पट्टडलिखितं स्तोक महद्वाधनम्‌ | तत्‌ प्राप्नोति मरूस्थलेडपि नितरां मेरौ ततो नाधिकम्‌ | तद्‌ धीरोमव वित्तवत्सु कृपणां वृत्ति वृथा मा कृथाः । कूपेपश्य पयोनिधावषि घटो गृह॒णाति तुल्यं जलम्‌ ।। 1432 158. |यः प्रीणयेत्सुचरितैः पितरं स पुत्रो | यद्‌ भर्तुरिव हितमिच्छति तत्कलत्रम। _िन्मित्रमापदि सुखे च समक्रियं यद्‌ | ह एतत्‌ त्रयं जगति पुण्यकृतो लभन्ते || बसन्त तिलका | 149 31




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now