चौखम्बा संस्कृत खंड 3 | Chowkhamba Sanskrit Series 3

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Chowkhamba Sanskrit Series 3 by महामहोपाध्याय डॉ. श्री गोपीनाथ कविराज - Mahamahopadhyaya Dr. Shri Gopinath Kaviraj

लेखक के बारे में अधिक जानकारी :

No Information available about महामहोपाध्याय श्री गोपीनाथ कविराज - Mahamahopadhyaya Shri Gopinath Kaviraj

Add Infomation AboutMahamahopadhyaya Shri Gopinath Kaviraj

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
द्रब्यग्रन्थे प्रथिवीनिरूपणम । २१६५ मानस । न च॒टष्टान्तासिद्धि पूवेनयनेव पृथियीत्वड्टाग्तेन जन लस्य दारीरारम्मकत्वप्रसाधने तत्रेच पर्याप्तेजछादों शुक्रशाणितयोः पार्थिवत्वानियमेन योन्यसम्भचात्‌ | एवं च पार्धिचदयारीरस्याध्यक्षसि- सतया तददपरान्तेन जलीयदरीर प्रसाध्य तस्य व योनिज्ञत्व प्यव सा- नेन तदुर्रान्तन पार्थिवायोनिज्द्दारी रसाघनम । यत्तु स्बर्गस्य खुख विशेष तया दारीरसापक्षतया तस्य दारीरस्य यो- निजत्वे तद्व च्छेदे न ग मंवा सा दिं दु स्वात्पत्तों स्व र्मित्वं च्यादत्य। 5योनि- ज़पार्थिवदरीरासिद्धिः दुःखानवच्छद कदरी रावच्छेय सुख स्वैव स्वगे- त्वादिति ली लावत्यां वल्ल माचायी 1तन्न स्वर्गिणां जलीयादिश रीरणा- इप्यन्यथा सिद्धि सम्मभवति न दि तेषां पार्धिवत्व कुता डपि सिख्धाते चेन रुघगाजुरो घना यानिजत्वे पर्यव साने स्यात्‌ः न हि जलीयादिशारीर घरुणादिलोक पचेत्यत्र मानमस्ति येन पुरंदरादिपुर पार्थिघदयारीर- स्पेच सिखिः स्यात्‌ तस्मादुक्तनयेनैव पार्धिवायोनि जशर्रीर सिद्धि । पव॑ च खुखानवच्छेदक शरीराघच्छय दुःखान्तरम्‌ तदनुरो घेनापि न पार्धिवायोनिजशरीरसिद्धिः । योनिस्पदसुखवारणाय हि. तथा कदप्यत। तत्र च मातापिघ्रोयानिस्परो सुखे 5 पि पुत्रस्य मारकी यत्वमु- पपद्यते । जलीयादिशधरीरणान्यधासिद्धिश्व कथे चारणाया | पवश्- स्परदावत्परमाणुत्वेन साक्षात्पर॑परासाधारण शर्रारादि भे द भिन्न द्ु- ब्यमात्रसमवायिकारणतायां लाघवेन सिद्धायां सर्वेघां परमाभूनां शरीरेन्द्ियविषयान प्रति स्वरुपयोग्यत्वेनाएविदोषसह का रिणमा- साथ कदाचिच्छरीर कदाचिदिन्द्रिय कदाचिहिपयानारभन्ते तथा यजलादिपरमाणूनां झुक्शोणितासखम्मचे योनिजारभक्तत्वमेव पा्थि- वानां तु यदा यधाइदएं तदा तथा 5५5रम्मकत्व लेघां झुक्रराणितनिर पेक्षाणां विषयाधारम्मकत्ववव दारीरारस्मकत्वस्या5पि सम्मवात्‌। रुमिपद्दाकादिधारीराणां च पार्थिचयनां योन्यनपेक्षत्वम घ्यक्षसा किक - मेबेति संक्षेप । ननु शार्रारस्य पाज्भोतिकत्वश्ुते कथमकसमबायिकारणकं दारीरम्‌ ? न येकस्य समवायि कारणतया न्येषां निमित्तकारणतया च तढुत्पत्तिरिति भूतकारणकत्वेनपि. सोतिकत्वो पपत्ते पश्चमूतसम- वायिकारणत्वस्याश्रतारिति बाच्यम्‌ । विनिगसना भाव नाकाशब्यतिरि- क्तानां निमित्कारणत्वे प्रमाणामावास्‌ आाकादास्य तु निःस्पदातया




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now