विश्वगुणादर्शचम्पू : | Vishwagunadarshachampu

55/10 Ratings. 1 Review(s) Add Your Review
Vishwagunadarshachampu by बाळकृष्ण शास्त्री - Baalkrishn Shastri

More Information About Author :

No Information available about बाळकृष्ण शास्त्री - Baalkrishn Shastri

Add Infomation AboutBaalkrishn Shastri

Sample Text From Book (Machine Translated)

(Click to expand)
ति न्न क -प्रकरणम्‌ १।२ ] पदाथेचन्द्रिकाटीकासाहिता । ५ विश्वावसुरभूद्विश्चगुणप्रहणकोतुकी ॥ ६ ॥ अथ सूर्यवर्णनम्‌ २; अथ पुरतः समापतन्तमरविन्दंबान्धवमवलोकयन्नवन्दतागमसागर- पारहश्वा विश्वावसुः विश्वावसु$-ब्रह्मचयेत्रतोत्सगेयुरवे कोकसन्ततेः ॥ छायाविब्बोकलोलाय छान्दसज्योतिषे नमः ॥ ७ ॥ षाविष्करणं “ अक्षान्तिरीर्ष्यांडसूया तु दोषारोपो गुणेष्वापि * इत्यमरः । यस्य तथा- भूतः सन्‌, पुरोभागिनः दोबैकहशः “ दोषैकहक पुरोभागी” इत्यमरः । पदं स्थानं “ पदं व्यवसित-त्राण-स्थान-लक्ष्माड्रि-वस्तुषु ” इत्यमरः । गतः प्राप्तः अभूत । अनेन वस्तुतो गुणग्राहित्वे$पि युणदाब्यीर्थमेव बहि्ददयमानं पुरोभागित्वं नटवत्खीकृतमिति सूचितम्‌ । “दाढ्याय गुणसमृद्धेः“” इत्येतड्रन्थान्ते तेनैवोक्तत्वात्‌ । विश्वावसस्तु विश्वं वसु थनं यस्येति “वसू रत्ने धने वसु” इत्यमरः । “ विश्वस्य वसुराटो:” इत्यनेन विश्वश- ब्दस्य दीथेः । विश्वस्य गणानां ग्रहणे वर्णने कौठुकी कुतूहलवान्‌ । अभूत्‌ आसीत्‌ । अनेन तैनात्मनाम अन्वर्थकं कृतमिति ध्वनितम्‌ ! इत्तमसुष्ट्प । लक्षणं पूव ( ३ म्छो० टीकायाम्‌ ) उक्तमू ॥ ६ ॥। “पुरोभागिपदं गतः” ““विश्वगुणग्रहणकौठुकी” इव्यनेनास्मिन्काव्ये प्रावान्यतया विश्वगुण-दोषवर्णनमेव विषय इति द्योतितं, तत्र प्रथमतः माझ्ल्यतया च “आदि्या- जायते इष्िदटेरनं ततः प्रजाः” इति स्मृते: “ अथादित्य उदयन यत्माचीं दिव प्रविशति तेन प्राच्यान्प्राणान्‌ रहिमषु संनिधत्ते यददक्षिणां यत्मतीचीं यदघो यदव यदन्तरा दिशो य॒त्सर्व प्रकाशयति तेन सीन प्राणान्‌ रदिमिष संनिधत्ते” इति श्ुते जगत्प्राणभूतत्वेन 'च सूर्यवर्णनमेवोचितमिति द्योतयन्प्रस्तीति--अथेति । अथ द्वाभ्या ( कृशालु-विश्वावसुभ्यां ) यथायथं स्वाचुरूपस्थानखीकारानन्तरं, पुरतोडप्रतः समा- पतन्तसुद्यमानं अरविन्दबान्धवं सूर्यमवलोकयन्‌(, आगमसानां वेदानां सागरस्य पार- मन्तं दृष्टवान्‌ इति तथाभूतः । सकलवेदार्थज्ञातेत्यर्थः । छश्वेल्यत्र “इद: कनिप्‌” इति क्निप्‌ प्रत्ययः । विश्वावसु: अवन्दत सूर्य नमश्चकार । तदेवाह-ब्रह्मचर्येति । कोकानां चक्कववाकानां “ कोकश्वक्रश्वक्रवाकः * इत्यमरः । संतते: समुदायस्य, ब्रह्मचर्यत्रतस्य मैथुनाभावस्य्र उत्सगैस्त्यागः तस्मिन्‌ कर्मणि गुरवे आचायीय । चक्रवाकानां निशि :विरहावस्थासत्त्वात प्रातः खुरतावसरप्रदायकायेत्यर्थः । छायया सूर्यप्रियया “ छाया सूर्यश्रिया कान्तिः” इत्यमरः: । यो विब्बोको विलास: “ खतरीणां विलास-विब्बोक- १ “अवन्दतैनम”*. २ “आगमसार”. ३ “बिम्बेक”. ) ग प प 1 | र प $ 1५ न प 0 ॥), । प ् क डर ग १ र त ग ण | 1 प क [र ब्र ग [ व | व ]




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now