स्थितप्रज्ञाचीं ळक्षणें | Sthitpragya Lakshamanen

55/10 Ratings. 1 Review(s) Add Your Review
Sthitpragya Lakshamanen by विनोबा - Vinoba

More Information About Author :

No Information available about आचार्य विनोबा भावे - Acharya Vinoba Bhave

Add Infomation AboutAcharya Vinoba Bhave

Sample Text From Book (Machine Translated)

(Click to expand)
(२) तानि सर्वाणि संयम्य युक्त आसीत मधत्परः वदे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता घ्यायतो विषयान्‌ पुसः सडगस्तेपूपजायते सडगातू्‌ संजायते काम: कामात क्रोधो5भी जायते क्रोधात्‌ भवति संमोह: संमोहात्‌ स्मृतिविभ्रमः स्मृतिश्रंशाह्यद्धिनाशो बुद्धिनाशात्‌ प्रणदयति राग-ह्वेपवियुक्तैस्तु विययानिन्द्रियैवचरनू आत्मवव्येर्‌ विधेयात्मा प्रसावभधिगच्छति प्रसादे सर्वदुःखानां हानिरस्योपजायते प्रसन्नचेतसो ह्याशू दुद्धि: वपर्यवतिष्ठते नास्ति वुद्धिरयुक्तस्य न चायुर्वंतस्य भावना न चाभावयतः शान्तिरशान्तस्य कुतः सुखम्‌ इन्द्रियाणां हि चरतां यन्मनोश्नुविंधीयते तदस्य हरति प्रज्ञां वायुर्नविमिवाम्भसि तस्मायस्य महावाहो नियगृहीतानि सर्वदाः इन्द्रियाणीद्द्रियायॅभ्यस्तस्य प्रज्ञा प्रतिप्ठिता या निक्षा सर्वभूताना तस्यां जागति संयमी यत्यां जाग्रति भूताचि सया निश्या पश्यतो मुनेः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now