काव्य दीपिका | Kavya Dipika

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
Kavya Dipika by परमेश्वरानन्द - Parmeshwaranand

लेखक के बारे में अधिक जानकारी :

No Information available about परमेश्वरानन्द - Parmeshwaranand

Add Infomation AboutParmeshwaranand

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
प्रधमशियखा ७७ चच्छिलनि-दविलक्तणीकृता, पदाउ5वली-पद्ससूहः,. काव्यम्‌ । “रिपुस्ते खत?” “पु्स्ते जातः” इत्यादिवाक्यन जनितस्प आनन्द्स्प न लोकोत्तरत्वसिति स तत्र काव्यत्वप्रसह्िग । तथा च लोकोत्तर- इदमन्न चोष्यमू-इष्टार्थ व्यवच्छुदक्त्वाद्‌ विशेषणम्‌ , पदावली च व्यवच्छेय- त्वाद विशेष्यम्‌ । क्शिष्यविशिषणासावश्च सम्बद्धयोरेव भवति, नासम्बद्धयो. 1 दरुडी पुरुष इत्यन्न संयोगसम्दन्धनेद दरुडः पुरुष विशिनष्टि । तथैवात्रापि इष्टार्थपदावल्यो- सिशिष्यविशेषणुभावप्रयोजक' क्इ्चन सम्बन्ध ए्टव्य. । स चात्र प्रतिपायप्रतिपादक- माद एव योग्यतया पर्वदस्यति । इष्टार्था: प्रतिपाद्या , पदावलों च प्रतिपादिका । तथा च 'इष्टायप्रतिपादक्पदावली काव्यम” इति काव्यलक्षण फलितम्‌ । एतदेव लक्षण परिडतराजस्याप्यमिमतम्‌ । तथा हिं 'रमणीयार्थप्रतिपादक. शब्दः काव्यसू” इति रसगहाघरें तेन काव्यलक्षणं शोह्मू । तच मात्रया शब्दतो सिन्नमपि झ्रथतः समानमेव । झन्वयक्रमेण व्याचष्टे इप्टा इति । अलौकिकचमत्कारित्वेन-लोके भवों लौंक्कि।, न लौकिको 5लौकिक', तादशश्दमत्कारो येषामस्ति ते झलौकिरुचमत्कारिय.। हेश भवर्तत््वमू , तेन । हेतो चृतीया । झ्लौकिक्डाइजनक्तयेत्यर्थः । झलौकिक- चमत्वारशब्दयो: क्मंधारय कृत्वा मत्वर्धीय इनि , ततो सपि त्व । न कम घारया- न्मत्वर्थी यों दहुनीदिस्चेत्तदये प्रतिपत्तिकर-” इति हु प्रायिक्म्‌ । चथयपि '्लौकिकाहाद एव चमत्कार इत्युच्यते इत्यलौकिकपदमिह पुनरक्तमिव भवति। तथापि 'विशिष्टवाचकाना पदाना विशेषणसमसिव्याहारे विशष्यमाघ्रपरत्वम इत्वभिवुह्लो्येद चमत्सारपदमाहादमान्रपरमू । खहद्यमनोरमाः-सहदयाः रूप्पतर्वावगाहनछ्षमटुदया', तेंपां मनो रमयन्ति श्ानन्दयन्ति, ताइशा: । दिलक्षरीकताः-बैलचरयमापादिता , व्यावर्तिताः, श्वताइशामेप्रतिपादकपदावलीत इति शेष । त्तधा च “श्रलौक्किडादजनकार्य प्रति पादरूपदसमूहः काव्यमिति दरिडमेन रष्दस्व निष्क्टं ल्णमू । घलौक्क्पिदरय व्यावत्य द्शयति “रिपुस्ते सतः' इति। यदपि रिपुमरण-पुत्रजनन घवरनापि जायते श्वानन्द., पर स सहूदयासहूदयसा धारणों रिपुरिति तेरा ' ह क् रिपुरिति । 'तेर श्लु मर गया “तर घर पुत्र उत्पन्न हुआ” इत्यादि वाक्य है होने वाला छानन्द घलौकिक नहीं है, इसलिये वहाँ ( उपयुक्त वाक्यों में )




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now