संस्कृत - निबन्ध - मन्दाकिनी | Sanskrit Nibandh Mandakini

Sanskrit Nibandh Mandakini by डॉ. आद्या प्रसाद मिश्र - Dr. Aadhya Prasad Mishra

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ. आद्या प्रसाद मिश्र - Dr. Aadhya Prasad Mishra

Add Infomation About. Dr. Aadhya Prasad Mishra

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सस्कृतभाषया लोकभाषात्व सुनिश्चितम्‌ श्शू सस्कृत जनभाषासीत्‌ । विशालजनसमूहेन सतत प्रयुज्यमानत्वादेव नूतना शब्दा, पू- वागितशब्देषु बहूनामर्थेपु परिवर्तनसझझेचविस्तारादयश्च घटिता, यान्‌ प्रमाणयितु मवानि वार्तिकानि .. कात्यायनेन . रचितानि। . यथा... पाणिने .. “इन्द्रवरुणभवश- वरुद्रमूडहिमारण्ययवयवनमातुलाचार्याणामानुक' _ (४ 1१ 1४९). इत्यनेन . सूत्रेण प्रथमषट्शब्देषु केवलमानुगागम, अवशिष्टेषु चतुर्पु आनुगागम डीष्‌ चापि विहितौ । किन्तु कात्यायनेन 'हिमारण्ययोर्महत्वे” “यवाद्‌ दोषे” “यवनाल्लिप्यामू' इति त्रीणि वार्तिकानि रचयित्वा तत्र-तत्र अर्थ भेदो5भिहित । हिमानीत्यस्य महत्‌ हिमम, अण्यानीत्यस्य च महदरण्यमित्यर्थ, नैव च डीपू इतिख्रीप्रत्ययेन तयो ख्रीलिड़त्वमात्र विवक्षित, यथा पाणिने समये भवेत्‌। एवमेव यवानीशब्दस्य दृषितो यव, यवनानीशब्दस्य च यवनलिपिरथों जातो वार्तिककारस्य समये । पाणिने समये यवनानीत्यनेन सम्भवत 'यवनख्री एवं गृहाते स्म। तदर्थ यवनीत्येव शब्द प्रयोगे आगत क्रमेण । एतावदेव विवेचन कात्यायनसमये5पि सस्कृतस्य जनभाषात्व साधयितुमलम्‌ इति मनसि कृत्वा वचोविस्तरादू विरम्यते । कात्यायनादनन्तर प्रायेण द्विशताब्दवधेरन्तरेण अछ्टाध्याय्या महाभाष्यकार पतझलि्जनिं लेगे। अन्तरालेडस्मिन्‌ भारते यवनादिविदेशिना प्रभावे वृद्धि गतेज्पि सस्कृतभाषाया व्यवहारे हासो नैव जात । इद तथ्यमनेकै. उद्धरणै स्थापयितु शक्‍्यते यद्यपि, तथापि एकेनैव पर्याप्तता-बुद्धि, प्राप्स्येत इति मत्वा तदेवात्र चर्च्यते सक्षेपेण । “अजेव्यघजपों (२। ४1 ५६) इति सूत्रस्य भाष्ये केनचित्‌ सूतेन* सह कस्यचिदू वैयाकरणस्य रोचक कथनोपकथन प्राप्यते, येन सर्वथा स्पष्ट यदू महाभाष्यकारस्य समये$पि सस्कृत जनभाषा5सीत्‌ू । कश्चिद्‌ू वैयाकरणो रथमेक स्थित दृष्टवा पप्रच्छ- “कोइस्य रथस्य प्रवेता ? सारधि प्रत्युवाच-'आयुष्मनू 1 अहमस्य प्राजिता' इति । यद्यपि “अजेव्यघनपो (२ । ४। ५६) सूत्रेण अजूधातो स्थाने वि” इत्यस्य नित्यविधान अधघन्‌-प्नत्ययी परित्यज्य, एव च कर्तरि तृचूप्रत्यये कृते प्रवेतृशब्दस्य सिद्धिर्भवत्येव । तथापि स सारध्यर्थेनुपयुक्तमिम मन्यमान उपर्युक्तमुत्तर ददौ । एतस्य प्रतिवाद कुर्वता वैयाकरणेनोक्तम्‌- अपशब्द * इति! अस्य प्रतिवाद कुर्वता सारधिनोक्तम्‌-'प्राप्तज्ञो देवाना प्रिय, न त्विप्रिज् । इष्यत एतद्‌ रूपमिति । तस्य कथनस्येद तात्पर्यमू- व्याकरणशाख्र शि्टप्रयोगान्वाख्यानम्‌ । स्थितस्य गठिचिन्तैव तेन क्रियते । सूतकारस्य १... सारभिना




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now