सुभाषित रत्न संदोह | The Subhashita Ratna Sandoha

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
श्रेणी :
The Subhashita Ratna Sandoha by श्रीमद मितगति आचार्य - Srimad Mitagati Aacharya

लेखक के बारे में अधिक जानकारी :

No Information available about श्रीमद मितगति आचार्य - Srimad Mitagati Aacharya

Add Infomation AboutSrimad Mitagati Aacharya

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
९ तंस्योदप्रयश्षाः समस्तसुभटग्रामाश्रगामी सुतः सिंहो दुघेरशक्रसिन्धुरतते: श्रीखिन्धुराजो 5मवत्‌। द ए काधिज्यचतुर्जिताब्घिवलयावच्चछिन भूयेस्य स श्रीमद्वाक्पतिरा जदेवनृपतिर्वी राग्रणीरप्रज: ॥ आकीर्णीड्रितल: सरोजकलशकच्छश्रादिमिरलाञ्छने- स्तस्याजायत मांसलायतभुज: श्रीभोज इसात्मज: । प्रीत्या योग्य इति श्रतापवसति: स्यातेन मुज्ञास्यया य: स्वे चाक्पतिराज्भूमिपतिना राज्ये5भिषिक्त: सयम्‌ ॥” इति मालवमण्डलाघीशश्रीमन्मु ज्राजतदात्मजभोजराज्ञमददाराजसमकालीनघनपा - छकविविरचिततिलकम श्री प्रस्तावना पथ पयोलो चनत: , “पुरा तस्मिन्मण्डले श्रीपरमारवंइय:ः सखिंह[दन्त]भट नामा शपती राजपाटि- कायां परिघ्रमज्दारवणमध्ये जातमात्रं रूपपान्मतिमात्रं कमपि बालकमालोक्य पुत्र- वात्सल्यादुपादाय देव्ये सम्प॑यामास । तस्य सान्वयं मुख इति नाम निर्ममे । तदनु सिन्घलः, सिन्घुलः, सिन्घुराजो वेति नाना स॒तः समजनि । निःशेषगुणपुज्नम- ज्ञलमुज्जस्य राज्याभिषेकचिकी पु पस्तस्य सोधमलंकुर्वन्रमन्दमन्दाक्षतया निजवधूं वेत्रा- सनान्तरितां विधाय प्रणामपूर्व भूपतिमारराध । राजा तं प्रदेश विजनमवलोक्य तज- न्मश््तान्तमादित एवं तस्में निवेद्य 'तव भक्तया परितोषितः सन्‌ सुतं विहाय तुभ्य राज्य प्रयच्छामि” इति वदन्‌ “'परमनेन सिन्धलनाश्रा बान्धवेन समं प्रीत्या वर्ति- तब्यम्‌” इत्यनुशार्सि दत्त्वा तस्याभिषक चकार । तदनु-- भीमभूपसुतां खिहभटेन मेदिनीभुजा । श्रीमर्ती सन्मदद मु ज्रऊुमारः परिणायित: ॥ खजन्मदइत्तान्तप्रसरदाक्किना तेन खदयितापि निजप्ने । तदनु पराक्रमाकान्तभूतल: समस्तसज्जनचक्रवर्तिस्धद्वा दित्यनाश्रा सद्दामात्येन चिन्तितराज्यश्विरं सुखसनुभवन कस्या- मपि योषित्यनुरक्तक्विरिकछाभिघधकर भमधिरुद्ा द्वादशयोजनीं निशि प्रयाति, प्रत्यायाति च। तया समं विशेष जाते इमें दोधघके प्रेषीत-- मु पडा दोरडी पेक्खिसि न गम्मारि । असाढि घण गजीई चिक्खिलि द्ोसे5वारि ॥* त॑ सखिन्धलनामानं आ्रातरमुत्कटतयाज्ञाभह्कारिणं स्देशान्निवोस्य सुचिर राज्य चकार । स सिन्धलो युजेरदेददो समागत्य काशहद्नगरसंनिधो निजां पह्नीं निवेश्य 'श्रीहषेवेव' इयपि नामान्तरम र्. मुझ स्खलिता दवरकी प्रेक्षसे न जात्म । आधषाढीयो घनो गजति पिच्छिला भविष्यत्यघुना ॥” इति च्छाया, कि




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now