आनंदाश्रमसंस्कृतग्रंथावली (ग्रंथांक ;४३ ) सत्याषाढविरचितं श्रोतसूत्रम | Aanandshram Sanskrit Granthawali (43) Satyashadhvirchitm Shrotsutram

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Aanandshram Sanskrit Granthawali (43) Satyashadhvirchitm Shrotsutram by विनायक गणेश आप्टे - Vinayak Ganesh Aapte

लेखक के बारे में अधिक जानकारी :

No Information available about विनायक गणेश आप्टे - Vinayak Ganesh Aapte

Add Infomation AboutVinayak Ganesh Aapte

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
[ १३ | चाये। | एतेन खलु गद्यसत्रभयी, एकोनदिंशाविंशप्रश्नद्यी व्य|रूुपाये सेयुद्रिता चाऽऽनन्द्‌श्रमसंस्थयाऽषटमे भगे । नितान्तं सरला सरसा सगपा चास्य श्रीमातृदत्ताचायस्य व्याख्यानकोशछी | यत्किपपि वा प्रतिपाध भवतु तदेतत्मतिपाधमानं यदा विविधदरचनजातं सप्मुपन्यस्यं सभथ्य॑ते तदाऽऽङ्िखितमित मव्रत्यन्तःकरणजवनिकायाभिति नैतदप- रिचितमिज्लित्तज्ञानां शेम्रुषीमताम्‌ । भूयिष्ठ चोपकुबती बेदुष्पभड्ढी- মীনা; पुनरमन्द्मानन्द॑ विन्देरन्पारेशीलयितार इत्यत्र न संदिष्यो वयम्‌ । यद्यप्यानन्दाश्रमसंस्थया रपातेप्शचद्रयस्येव मातुदत्ताचार्याया हस्तिः समापतादि तावन्माञ्येव च पृनराङ्कि तथाऽपि व्याखूपाया इपक्रमे मड़लाचरणाभावात्‌ु, आप च “ यज्ञ व्याख्यास्याम इति प्रतिङ्गाय दशपृणमासादय; सहस्संवत्सरान्ता ये श्रौता यज्ञा वैतानिकास्ते व्या रूपाताः । स्मतां हृदानीपष्टकादय एकाप्नौ कतेव्या वक्तव्पास्तेषापभु- पनयन प्रधान इति मातुद्तस्य स्पातेसूत्रस्य व्याख्यानोपक्रम- ग्रन्थन, तथा च- मातृदत्तप्रयोगस्तु नेतत्सत्राथसमत; । आपरतम्बानुतारी हि तत्र.तन्र प्रकाश्यते ॥ পি श्रीवाञ्छेशवरसुधीविरचिताहिरण्यकेशिसूत्रव्या रूया नो पक्रमी य पद्च - नोद्टेसेन, अन्यच्च “ अन्वारम्पणीया तु चतुर्देश्यां कायो, इति रण्यकेशिह तो मातदत्ताये ”! इति बिक्ृतीह्टिमधिकृत्य प्रथमपारिच्छे- यनिणेसिन्धी पण्डितप्रकाण्देन श्रीपता भट्ककपछ|करेण समुद्धृताया; ङ्त; स्मातेसृत्रव्याख्यानेउसद्भावात्सकलपपि शत्याषाढ़ीय॑ सूत्र (पातुदत्ताचार्यों व्याख्यदिति सशीतिविधुरं प्रतोष। । ক্যাহ্ত্যন্ত चित्‌ । कचित्‌ ~~ এশি न> =) 2 > ^ क 58 थेप ७ | हि 6 क # ९ कत्योऽयं पुनपेहाभागः भश्रीमातृदत्ताचाय। कतमरिमिथ समये মাং रीं भूपि भृपयामासेति न वय पारयाम नून प्रतिपादयितुष्र । परमे. क ठन्नानृतं यत्‌, परमरमणौयनश्छोकर्य श्रीमतो भदकपलक्रस्य निभैः




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now