अभिधर्मकोश (1972) ए. सी. 5037 | Abhidharmakosa (1972) Ac 5037

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Abhidharmakosa (1972) Ac 5037 by स्वामी द्वारिकादास शास्त्री - Swami Dvarikadas Shastri

लेखक के बारे में अधिक जानकारी :

No Information available about स्वामी द्वारिकादास शास्त्री - Swami Dvarikadas Shastri

Add Infomation AboutSwami Dvarikadas Shastri

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
७६४ भाष्यर्फुटार्थासहिते5भिष मंकोशे [ श्रनुशय- यथानुभवज्ञानजा स्पृत्यु्वादनशक्ति,, यथा चाइकुरादीनां शाढिफठजा शाढिफलो- त्वादनदक्तिरिति । यस्तु क्लेशानां बीजार्थमर्थान्तरं विपयुक्तमनुशयं कलुपबति तेन स्मूतिबीजमप्यर्थान्तरं कल्पयितब्य॑ जायते । , बत्तर्हि सुत्रे क्टेश एवानुशय उक्त: षट्षट्के--''सोउस्य पुदुगरूस्य भवति छुखायां वेदनायां रागानुशय:” इति । भव्तीति वचनाजासी तदैक- नुशयः । कदा तहिं भवति ? यदा असुप्ठों भवति । देती वा तदुपचार एप दृष्टव्य: ॥। तिष्ठतु मसज्नः । शास्त्र प्रवतताम । य एप सूत्रे रागस्य मेद: कृतः--'कामरांगो भवराग:' इति, को:्यं भवराग: ? भवरागों द्विधातुज: । यथानुभवज्ञानजा स्मुत्युत्पाद नशक्तिनें द्रब्यान्तरभूता, तद्ठत.। स्मृत्युत्पादन-. हेतुट्रेब्यान्तरभूत: कश्चिदू विप्रयुक्त इत्यादाकुय दृष्टान्तान्तरमुपन्यस्यति-- यथा चाह्रादीनामिति । विस्तर:-- यथा चाइुरादीनां पूर्वोह्पन्ना शालिफलजा शालिफलान्तरोत्पादनाय दाक्तिने द्रब्यान्तरभूता, तद्वत्‌ । यस्पविति । वात्सी पुत्रीयः । यदि “क्लेशस्यानुशाय:” इतीध्यते । यत्तईि सूत्र एवं क्लेशो 5लुशय उक्त षट्षट्के* सूत्रे--“अस्य पुदुगढस्य भवति सुखायां वेदनायां रागानुशया:” ( ) इंति ? राग एवं अनुदय: । सुखवेदना- बस्थायां दि. राग: समुदाचरन्नेवमुक्त, न तु तस्य बीजमित्यमिप्राय: । सवतीति वचनाननासौ तदवाघुशय इति । अजुशय एवं रागस्यायमुक्त:, न राग:; भवतीति बचनात्‌ । तस्यामवस्थामुत्पयमानस्य रागस्यानुशयों भवतीति । बीजमुत्पद्यते, न तूत्पन्नमिति । बीजप्रकुताबस्थात्र कथ्यते इत्यमिप्राय: । कदा ताहिं मवतीति । कदालुदशयो 5स्तीत्यथे: । यदा श्रसुप्तो सकति । यदोपरतों भवतीत्यथे: ।. हेतो वा तदुफ्चार इति। देती - रागे अनुशयोपचार: । रागों हि. रागानुशयस्य देतुः । तथा दि रागजा रागोत्पादनशुक्ती रागानुशय इत्युक्तमिति । तदिद्मुक्तं भवति--क्वचिदूनुदायशब्देन बीजमुच्यते, क्वचित्‌ पयेबस्थानमिति । १... का० पुस्तके नास्ति । २. सट्षद्के--जा० ।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now