नित्य कर्म्म प्रयोग माला | Nitya Karmm Prayog Mala

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Nitya Karmm Prayog Mala  by श्री कृष्णदास श्रेष्ठिना - Shri Krishnadas Shreshthina

लेखक के बारे में अधिक जानकारी :

No Information available about श्री कृष्णदास श्रेष्ठिना - Shri Krishnadas Shreshthina

Add Infomation AboutShri Krishnadas Shreshthina

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
(६). नित्यकमेप्रयोगमाठायां- तान्स्मरतों नित्यं विषवाधा न जायते ॥ १४ ॥ हर हरिं हरिश्वद्रं दचुमेंतं दलायुधम्‌ ॥ पंचकं वे स्मरेत्रि- त्यं घोरसंकटनाशनम्‌ ॥ १८५ ॥ राम स्कर्दे हनूमंत वैनतेय॑ व्रकोदरम ॥ पंचेतान्संस्मरेत्वित्यं भववाधा विनश्यति ॥ १६ ॥ आदित्यश्र उपेंद्रश्व चक्रपा शिमदेश्वरः ॥ देंडपाणिः प्रतापी स्यात्क्षत्तड्बाधा न जायते ॥ १७ ॥ वसुवेरुणसोमौ च सरस्वती च सागरः॥ पचेतान्सस्मरेद्यत्र ठषा तत्र न बाघते॥१८॥। सनत्कुमारदेवषिशुकभीष्मपुवंगमाः ॥. पंचेता- न्स्मरतो नित्यं कामस्तस्य न बाघते ॥१९॥ राम लक्ष्मणो सीता च सुग्रीवों इचुमान्कपिः ॥ पंचेता- न्स्मरतो नित्य महाबाधा प्रमुच्यते ॥ २० ॥ ककों- टकस्य नागस्प दमयंत्या नलस्य च । ऋतुपणस्य राजे: कीतने कलिनाशनम ॥ २१ ॥ वेन्यं प्रथे हेहयमजुन च शाकुन्तलेयं भरत नलं च । रामं च सीतां स्मरति प्रभाते तस्याथलाभो विजयश्व नि त्यमू ॥ २२ ॥ छंदोगपारिशिष्टे-श्रोत्रियं शुभगां




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now