भाषापरिच्छेद | Bhashapariched

55/10 Ratings. 1 Review(s) अपना Review जोड़ें |
Bhashapariched by Dr. Sushil Kumar - डॉ. सुशील कुमार

लेखक के बारे में अधिक जानकारी :

No Information available about डॉ. सुशील कुमार - Dr. Sushil Kumar

Add Infomation About. Dr. Sushil Kumar

पुस्तक का मशीन अनुवादित एक अंश

(Click to expand)
सिद्धांत मुक्तावलीसहितः ९... हु दतीाषव त भवद्ाम कुढलाउजनकाईइपर: ॥ 'प्चमा रासभादः स्याद तप्वावश्यकस्त्वसा। २ रा रासभादिरिति । यद्धटव्याक्ति प्रति रासभस्य नियतपुवरवात्तिस्वमस्ति _ तब्ापि घटजातीयं प्रति सिद्धकारणभावेदण्डादिसिरेव . तक्वयक्तेरपिं... : सम्भवे रासभोडन्यथासिद्ध इति भावः । एतेप्विति एतिंपु पथ्चसवन्यथा- , सिद्धेघुमध्ये प्धमो5न्यथासिद्ध आवरयकः, पेनेव परेषां चरिताथटवांतु, . तथा हि, दण्डाद्मिरवरयक्लप्नियत पूर्वर्वार्लिसिरेव .' कोरयसंम्भने . दण्डव्वादिकमन्यथासिद्गमू । न च वैपरीत्य [कं विनिगमकम ? इसि.. याच्यं दण्डत्वस्य कारणत्वे दण्डघटितपरम्परायाः , सम्बन्धदंवकलूपने,. गौरवात्‌. एवसन्येषाम प्यनेन चरिताथत्वसम्भवात्‌ ॥ ३ ॥ समवायिकारणत्वं द्रव्यस्येवति विज्ञेयम 1. . गुणकमेमात्रवुत्तिज्ञेयमथाप्यसमवायिहेतुत्वमूर ३ गुणकर्मति । असमवायिक्ारणत्वं गुणकर्मसिन्नानां वैधम्मे न तु गु- .. णकमंणोः साधम्यम्‌ू इत्यत्रापि तात्पयस । अथवा असमवायिकारण- ,... चृत्तिसत्तामिन्नजातिमत्त्वं तदथः तेन ज्ञानादीनामपि असमवायिकारण- ; स्वविरडे5पि न क्षति: ॥ ०३ ॥ अन्यत्र नित्यद्रव्येन्य आश्रितव्वमिहोच्यते क्षित्यादीनां नवानां तु डव्यलगुणयोगिता ॥२४॥ गा अन्यत्रेति। निर्यद्रव्याणि परमाण्वाकाद्यादीनि। विह्ायाश्ितव्वं साथ-: : म्यमित्यर्थ: आश्ितत्व॑ तु समवायादिसस्बन्वेन बज्िमत्वं विशेषणत:-: :.- या निव्यानामपि कालादो व॒त्ते: कालिकसस्वन्धान्यसम्बन्पेन तेषामव-, त्तिस्वमिति परमाथः, तेन समवायेनावत्तावपि न क्षति: । हृदानीं ट्ब्य-... : स्वेव विशिष्य साधम्प्र वक्कुमारमते । सिव्यादीनामिति ॥ ४ ॥. . सक्ितिजेदं तथा तेज पवनों मन एव च।




User Reviews

No Reviews | Add Yours...

Only Logged in Users Can Post Reviews, Login Now